सुबन्तावली ?आसप्तम

Roma

नपुंसकम्एकद्विबहु
प्रथमाआसप्तमम् आसप्तमे आसप्तमानि
सम्बोधनम्आसप्तम आसप्तमे आसप्तमानि
द्वितीयाआसप्तमम् आसप्तमे आसप्तमानि
तृतीयाआसप्तमेन आसप्तमाभ्याम् आसप्तमैः
चतुर्थीआसप्तमाय आसप्तमाभ्याम् आसप्तमेभ्यः
पञ्चमीआसप्तमात् आसप्तमाभ्याम् आसप्तमेभ्यः
षष्ठीआसप्तमस्य आसप्तमयोः आसप्तमानाम्
सप्तमीआसप्तमे आसप्तमयोः आसप्तमेषु

समास आसप्तम

अव्यय ॰आसप्तमम् ॰आसप्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria