Declension table of ?āsaphakhāna

Deva

MasculineSingularDualPlural
Nominativeāsaphakhānaḥ āsaphakhānau āsaphakhānāḥ
Vocativeāsaphakhāna āsaphakhānau āsaphakhānāḥ
Accusativeāsaphakhānam āsaphakhānau āsaphakhānān
Instrumentalāsaphakhānena āsaphakhānābhyām āsaphakhānaiḥ āsaphakhānebhiḥ
Dativeāsaphakhānāya āsaphakhānābhyām āsaphakhānebhyaḥ
Ablativeāsaphakhānāt āsaphakhānābhyām āsaphakhānebhyaḥ
Genitiveāsaphakhānasya āsaphakhānayoḥ āsaphakhānānām
Locativeāsaphakhāne āsaphakhānayoḥ āsaphakhāneṣu

Compound āsaphakhāna -

Adverb -āsaphakhānam -āsaphakhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria