सुबन्तावली ?आसफखान

Roma

पुमान्एकद्विबहु
प्रथमाआसफखानः आसफखानौ आसफखानाः
सम्बोधनम्आसफखान आसफखानौ आसफखानाः
द्वितीयाआसफखानम् आसफखानौ आसफखानान्
तृतीयाआसफखानेन आसफखानाभ्याम् आसफखानैः आसफखानेभिः
चतुर्थीआसफखानाय आसफखानाभ्याम् आसफखानेभ्यः
पञ्चमीआसफखानात् आसफखानाभ्याम् आसफखानेभ्यः
षष्ठीआसफखानस्य आसफखानयोः आसफखानानाम्
सप्तमीआसफखाने आसफखानयोः आसफखानेषु

समास आसफखान

अव्यय ॰आसफखानम् ॰आसफखानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria