Declension table of āsannatara

Deva

MasculineSingularDualPlural
Nominativeāsannataraḥ āsannatarau āsannatarāḥ
Vocativeāsannatara āsannatarau āsannatarāḥ
Accusativeāsannataram āsannatarau āsannatarān
Instrumentalāsannatareṇa āsannatarābhyām āsannataraiḥ āsannatarebhiḥ
Dativeāsannatarāya āsannatarābhyām āsannatarebhyaḥ
Ablativeāsannatarāt āsannatarābhyām āsannatarebhyaḥ
Genitiveāsannatarasya āsannatarayoḥ āsannatarāṇām
Locativeāsannatare āsannatarayoḥ āsannatareṣu

Compound āsannatara -

Adverb -āsannataram -āsannatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria