Declension table of ?āsannacara

Deva

NeuterSingularDualPlural
Nominativeāsannacaram āsannacare āsannacarāṇi
Vocativeāsannacara āsannacare āsannacarāṇi
Accusativeāsannacaram āsannacare āsannacarāṇi
Instrumentalāsannacareṇa āsannacarābhyām āsannacaraiḥ
Dativeāsannacarāya āsannacarābhyām āsannacarebhyaḥ
Ablativeāsannacarāt āsannacarābhyām āsannacarebhyaḥ
Genitiveāsannacarasya āsannacarayoḥ āsannacarāṇām
Locativeāsannacare āsannacarayoḥ āsannacareṣu

Compound āsannacara -

Adverb -āsannacaram -āsannacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria