सुबन्तावली ?आसन्नचर

Roma

नपुंसकम्एकद्विबहु
प्रथमाआसन्नचरम् आसन्नचरे आसन्नचराणि
सम्बोधनम्आसन्नचर आसन्नचरे आसन्नचराणि
द्वितीयाआसन्नचरम् आसन्नचरे आसन्नचराणि
तृतीयाआसन्नचरेण आसन्नचराभ्याम् आसन्नचरैः
चतुर्थीआसन्नचराय आसन्नचराभ्याम् आसन्नचरेभ्यः
पञ्चमीआसन्नचरात् आसन्नचराभ्याम् आसन्नचरेभ्यः
षष्ठीआसन्नचरस्य आसन्नचरयोः आसन्नचराणाम्
सप्तमीआसन्नचरे आसन्नचरयोः आसन्नचरेषु

समास आसन्नचर

अव्यय ॰आसन्नचरम् ॰आसन्नचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria