Declension table of āsandī

Deva

FeminineSingularDualPlural
Nominativeāsandī āsandyau āsandyaḥ
Vocativeāsandi āsandyau āsandyaḥ
Accusativeāsandīm āsandyau āsandīḥ
Instrumentalāsandyā āsandībhyām āsandībhiḥ
Dativeāsandyai āsandībhyām āsandībhyaḥ
Ablativeāsandyāḥ āsandībhyām āsandībhyaḥ
Genitiveāsandyāḥ āsandyoḥ āsandīnām
Locativeāsandyām āsandyoḥ āsandīṣu

Compound āsandi - āsandī -

Adverb -āsandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria