Declension table of ?āsanamantra

Deva

MasculineSingularDualPlural
Nominativeāsanamantraḥ āsanamantrau āsanamantrāḥ
Vocativeāsanamantra āsanamantrau āsanamantrāḥ
Accusativeāsanamantram āsanamantrau āsanamantrān
Instrumentalāsanamantreṇa āsanamantrābhyām āsanamantraiḥ āsanamantrebhiḥ
Dativeāsanamantrāya āsanamantrābhyām āsanamantrebhyaḥ
Ablativeāsanamantrāt āsanamantrābhyām āsanamantrebhyaḥ
Genitiveāsanamantrasya āsanamantrayoḥ āsanamantrāṇām
Locativeāsanamantre āsanamantrayoḥ āsanamantreṣu

Compound āsanamantra -

Adverb -āsanamantram -āsanamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria