सुबन्तावली ?आसनमन्त्र

Roma

पुमान्एकद्विबहु
प्रथमाआसनमन्त्रः आसनमन्त्रौ आसनमन्त्राः
सम्बोधनम्आसनमन्त्र आसनमन्त्रौ आसनमन्त्राः
द्वितीयाआसनमन्त्रम् आसनमन्त्रौ आसनमन्त्रान्
तृतीयाआसनमन्त्रेण आसनमन्त्राभ्याम् आसनमन्त्रैः आसनमन्त्रेभिः
चतुर्थीआसनमन्त्राय आसनमन्त्राभ्याम् आसनमन्त्रेभ्यः
पञ्चमीआसनमन्त्रात् आसनमन्त्राभ्याम् आसनमन्त्रेभ्यः
षष्ठीआसनमन्त्रस्य आसनमन्त्रयोः आसनमन्त्राणाम्
सप्तमीआसनमन्त्रे आसनमन्त्रयोः आसनमन्त्रेषु

समास आसनमन्त्र

अव्यय ॰आसनमन्त्रम् ॰आसनमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria