Declension table of ?āsamañja

Deva

MasculineSingularDualPlural
Nominativeāsamañjaḥ āsamañjau āsamañjāḥ
Vocativeāsamañja āsamañjau āsamañjāḥ
Accusativeāsamañjam āsamañjau āsamañjān
Instrumentalāsamañjena āsamañjābhyām āsamañjaiḥ āsamañjebhiḥ
Dativeāsamañjāya āsamañjābhyām āsamañjebhyaḥ
Ablativeāsamañjāt āsamañjābhyām āsamañjebhyaḥ
Genitiveāsamañjasya āsamañjayoḥ āsamañjānām
Locativeāsamañje āsamañjayoḥ āsamañjeṣu

Compound āsamañja -

Adverb -āsamañjam -āsamañjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria