सुबन्तावली ?आसमञ्ज

Roma

पुमान्एकद्विबहु
प्रथमाआसमञ्जः आसमञ्जौ आसमञ्जाः
सम्बोधनम्आसमञ्ज आसमञ्जौ आसमञ्जाः
द्वितीयाआसमञ्जम् आसमञ्जौ आसमञ्जान्
तृतीयाआसमञ्जेन आसमञ्जाभ्याम् आसमञ्जैः आसमञ्जेभिः
चतुर्थीआसमञ्जाय आसमञ्जाभ्याम् आसमञ्जेभ्यः
पञ्चमीआसमञ्जात् आसमञ्जाभ्याम् आसमञ्जेभ्यः
षष्ठीआसमञ्जस्य आसमञ्जयोः आसमञ्जानाम्
सप्तमीआसमञ्जे आसमञ्जयोः आसमञ्जेषु

समास आसमञ्ज

अव्यय ॰आसमञ्जम् ॰आसमञ्जात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria