Declension table of ?āsaktacitta

Deva

MasculineSingularDualPlural
Nominativeāsaktacittaḥ āsaktacittau āsaktacittāḥ
Vocativeāsaktacitta āsaktacittau āsaktacittāḥ
Accusativeāsaktacittam āsaktacittau āsaktacittān
Instrumentalāsaktacittena āsaktacittābhyām āsaktacittaiḥ āsaktacittebhiḥ
Dativeāsaktacittāya āsaktacittābhyām āsaktacittebhyaḥ
Ablativeāsaktacittāt āsaktacittābhyām āsaktacittebhyaḥ
Genitiveāsaktacittasya āsaktacittayoḥ āsaktacittānām
Locativeāsaktacitte āsaktacittayoḥ āsaktacitteṣu

Compound āsaktacitta -

Adverb -āsaktacittam -āsaktacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria