सुबन्तावली ?आसक्तचित्त

Roma

पुमान्एकद्विबहु
प्रथमाआसक्तचित्तः आसक्तचित्तौ आसक्तचित्ताः
सम्बोधनम्आसक्तचित्त आसक्तचित्तौ आसक्तचित्ताः
द्वितीयाआसक्तचित्तम् आसक्तचित्तौ आसक्तचित्तान्
तृतीयाआसक्तचित्तेन आसक्तचित्ताभ्याम् आसक्तचित्तैः आसक्तचित्तेभिः
चतुर्थीआसक्तचित्ताय आसक्तचित्ताभ्याम् आसक्तचित्तेभ्यः
पञ्चमीआसक्तचित्तात् आसक्तचित्ताभ्याम् आसक्तचित्तेभ्यः
षष्ठीआसक्तचित्तस्य आसक्तचित्तयोः आसक्तचित्तानाम्
सप्तमीआसक्तचित्ते आसक्तचित्तयोः आसक्तचित्तेषु

समास आसक्तचित्त

अव्यय ॰आसक्तचित्तम् ॰आसक्तचित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria