Declension table of āsadana

Deva

NeuterSingularDualPlural
Nominativeāsadanam āsadane āsadanāni
Vocativeāsadana āsadane āsadanāni
Accusativeāsadanam āsadane āsadanāni
Instrumentalāsadanena āsadanābhyām āsadanaiḥ
Dativeāsadanāya āsadanābhyām āsadanebhyaḥ
Ablativeāsadanāt āsadanābhyām āsadanebhyaḥ
Genitiveāsadanasya āsadanayoḥ āsadanānām
Locativeāsadane āsadanayoḥ āsadaneṣu

Compound āsadana -

Adverb -āsadanam -āsadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria