Declension table of ?āsada

Deva

MasculineSingularDualPlural
Nominativeāsadaḥ āsadau āsadāḥ
Vocativeāsada āsadau āsadāḥ
Accusativeāsadam āsadau āsadān
Instrumentalāsadena āsadābhyām āsadaiḥ āsadebhiḥ
Dativeāsadāya āsadābhyām āsadebhyaḥ
Ablativeāsadāt āsadābhyām āsadebhyaḥ
Genitiveāsadasya āsadayoḥ āsadānām
Locativeāsade āsadayoḥ āsadeṣu

Compound āsada -

Adverb -āsadam -āsadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria