Declension table of āryaliṅgin

Deva

MasculineSingularDualPlural
Nominativeāryaliṅgī āryaliṅginau āryaliṅginaḥ
Vocativeāryaliṅgin āryaliṅginau āryaliṅginaḥ
Accusativeāryaliṅginam āryaliṅginau āryaliṅginaḥ
Instrumentalāryaliṅginā āryaliṅgibhyām āryaliṅgibhiḥ
Dativeāryaliṅgine āryaliṅgibhyām āryaliṅgibhyaḥ
Ablativeāryaliṅginaḥ āryaliṅgibhyām āryaliṅgibhyaḥ
Genitiveāryaliṅginaḥ āryaliṅginoḥ āryaliṅginām
Locativeāryaliṅgini āryaliṅginoḥ āryaliṅgiṣu

Compound āryaliṅgi -

Adverb -āryaliṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria