Declension table of āryajuṣṭa

Deva

NeuterSingularDualPlural
Nominativeāryajuṣṭam āryajuṣṭe āryajuṣṭāni
Vocativeāryajuṣṭa āryajuṣṭe āryajuṣṭāni
Accusativeāryajuṣṭam āryajuṣṭe āryajuṣṭāni
Instrumentalāryajuṣṭena āryajuṣṭābhyām āryajuṣṭaiḥ
Dativeāryajuṣṭāya āryajuṣṭābhyām āryajuṣṭebhyaḥ
Ablativeāryajuṣṭāt āryajuṣṭābhyām āryajuṣṭebhyaḥ
Genitiveāryajuṣṭasya āryajuṣṭayoḥ āryajuṣṭānām
Locativeāryajuṣṭe āryajuṣṭayoḥ āryajuṣṭeṣu

Compound āryajuṣṭa -

Adverb -āryajuṣṭam -āryajuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria