Declension table of āryadeva

Deva

MasculineSingularDualPlural
Nominativeāryadevaḥ āryadevau āryadevāḥ
Vocativeāryadeva āryadevau āryadevāḥ
Accusativeāryadevam āryadevau āryadevān
Instrumentalāryadevena āryadevābhyām āryadevaiḥ āryadevebhiḥ
Dativeāryadevāya āryadevābhyām āryadevebhyaḥ
Ablativeāryadevāt āryadevābhyām āryadevebhyaḥ
Genitiveāryadevasya āryadevayoḥ āryadevānām
Locativeāryadeve āryadevayoḥ āryadeveṣu

Compound āryadeva -

Adverb -āryadevam -āryadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria