Declension table of āryabhaṭīya

Deva

NeuterSingularDualPlural
Nominativeāryabhaṭīyam āryabhaṭīye āryabhaṭīyāni
Vocativeāryabhaṭīya āryabhaṭīye āryabhaṭīyāni
Accusativeāryabhaṭīyam āryabhaṭīye āryabhaṭīyāni
Instrumentalāryabhaṭīyena āryabhaṭīyābhyām āryabhaṭīyaiḥ
Dativeāryabhaṭīyāya āryabhaṭīyābhyām āryabhaṭīyebhyaḥ
Ablativeāryabhaṭīyāt āryabhaṭīyābhyām āryabhaṭīyebhyaḥ
Genitiveāryabhaṭīyasya āryabhaṭīyayoḥ āryabhaṭīyānām
Locativeāryabhaṭīye āryabhaṭīyayoḥ āryabhaṭīyeṣu

Compound āryabhaṭīya -

Adverb -āryabhaṭīyam -āryabhaṭīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria