Declension table of āryāsaptaśatī

Deva

FeminineSingularDualPlural
Nominativeāryāsaptaśatī āryāsaptaśatyau āryāsaptaśatyaḥ
Vocativeāryāsaptaśati āryāsaptaśatyau āryāsaptaśatyaḥ
Accusativeāryāsaptaśatīm āryāsaptaśatyau āryāsaptaśatīḥ
Instrumentalāryāsaptaśatyā āryāsaptaśatībhyām āryāsaptaśatībhiḥ
Dativeāryāsaptaśatyai āryāsaptaśatībhyām āryāsaptaśatībhyaḥ
Ablativeāryāsaptaśatyāḥ āryāsaptaśatībhyām āryāsaptaśatībhyaḥ
Genitiveāryāsaptaśatyāḥ āryāsaptaśatyoḥ āryāsaptaśatīnām
Locativeāryāsaptaśatyām āryāsaptaśatyoḥ āryāsaptaśatīṣu

Compound āryāsaptaśati - āryāsaptaśatī -

Adverb -āryāsaptaśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria