Declension table of ārurukṣu

Deva

NeuterSingularDualPlural
Nominativeārurukṣu ārurukṣuṇī ārurukṣūṇi
Vocativeārurukṣu ārurukṣuṇī ārurukṣūṇi
Accusativeārurukṣu ārurukṣuṇī ārurukṣūṇi
Instrumentalārurukṣuṇā ārurukṣubhyām ārurukṣubhiḥ
Dativeārurukṣuṇe ārurukṣubhyām ārurukṣubhyaḥ
Ablativeārurukṣuṇaḥ ārurukṣubhyām ārurukṣubhyaḥ
Genitiveārurukṣuṇaḥ ārurukṣuṇoḥ ārurukṣūṇām
Locativeārurukṣuṇi ārurukṣuṇoḥ ārurukṣuṣu

Compound ārurukṣu -

Adverb -ārurukṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria