Declension table of āruka

Deva

NeuterSingularDualPlural
Nominativeārukam āruke ārukāṇi
Vocativeāruka āruke ārukāṇi
Accusativeārukam āruke ārukāṇi
Instrumentalārukeṇa ārukābhyām ārukaiḥ
Dativeārukāya ārukābhyām ārukebhyaḥ
Ablativeārukāt ārukābhyām ārukebhyaḥ
Genitiveārukasya ārukayoḥ ārukāṇām
Locativeāruke ārukayoḥ ārukeṣu

Compound āruka -

Adverb -ārukam -ārukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria