Declension table of āruka

Deva

MasculineSingularDualPlural
Nominativeārukaḥ ārukau ārukāḥ
Vocativeāruka ārukau ārukāḥ
Accusativeārukam ārukau ārukān
Instrumentalārukeṇa ārukābhyām ārukaiḥ ārukebhiḥ
Dativeārukāya ārukābhyām ārukebhyaḥ
Ablativeārukāt ārukābhyām ārukebhyaḥ
Genitiveārukasya ārukayoḥ ārukāṇām
Locativeāruke ārukayoḥ ārukeṣu

Compound āruka -

Adverb -ārukam -ārukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria