Declension table of ?āruṇeyapada

Deva

NeuterSingularDualPlural
Nominativeāruṇeyapadam āruṇeyapade āruṇeyapadāni
Vocativeāruṇeyapada āruṇeyapade āruṇeyapadāni
Accusativeāruṇeyapadam āruṇeyapade āruṇeyapadāni
Instrumentalāruṇeyapadena āruṇeyapadābhyām āruṇeyapadaiḥ
Dativeāruṇeyapadāya āruṇeyapadābhyām āruṇeyapadebhyaḥ
Ablativeāruṇeyapadāt āruṇeyapadābhyām āruṇeyapadebhyaḥ
Genitiveāruṇeyapadasya āruṇeyapadayoḥ āruṇeyapadānām
Locativeāruṇeyapade āruṇeyapadayoḥ āruṇeyapadeṣu

Compound āruṇeyapada -

Adverb -āruṇeyapadam -āruṇeyapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria