सुबन्तावली ?आरुणेयपद

Roma

नपुंसकम्एकद्विबहु
प्रथमाआरुणेयपदम् आरुणेयपदे आरुणेयपदानि
सम्बोधनम्आरुणेयपद आरुणेयपदे आरुणेयपदानि
द्वितीयाआरुणेयपदम् आरुणेयपदे आरुणेयपदानि
तृतीयाआरुणेयपदेन आरुणेयपदाभ्याम् आरुणेयपदैः
चतुर्थीआरुणेयपदाय आरुणेयपदाभ्याम् आरुणेयपदेभ्यः
पञ्चमीआरुणेयपदात् आरुणेयपदाभ्याम् आरुणेयपदेभ्यः
षष्ठीआरुणेयपदस्य आरुणेयपदयोः आरुणेयपदानाम्
सप्तमीआरुणेयपदे आरुणेयपदयोः आरुणेयपदेषु

समास आरुणेयपद

अव्यय ॰आरुणेयपदम् ॰आरुणेयपदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria