Declension table of ārthika

Deva

MasculineSingularDualPlural
Nominativeārthikaḥ ārthikau ārthikāḥ
Vocativeārthika ārthikau ārthikāḥ
Accusativeārthikam ārthikau ārthikān
Instrumentalārthikena ārthikābhyām ārthikaiḥ ārthikebhiḥ
Dativeārthikāya ārthikābhyām ārthikebhyaḥ
Ablativeārthikāt ārthikābhyām ārthikebhyaḥ
Genitiveārthikasya ārthikayoḥ ārthikānām
Locativeārthike ārthikayoḥ ārthikeṣu

Compound ārthika -

Adverb -ārthikam -ārthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria