Declension table of ?ārtabhāgīputra

Deva

MasculineSingularDualPlural
Nominativeārtabhāgīputraḥ ārtabhāgīputrau ārtabhāgīputrāḥ
Vocativeārtabhāgīputra ārtabhāgīputrau ārtabhāgīputrāḥ
Accusativeārtabhāgīputram ārtabhāgīputrau ārtabhāgīputrān
Instrumentalārtabhāgīputreṇa ārtabhāgīputrābhyām ārtabhāgīputraiḥ ārtabhāgīputrebhiḥ
Dativeārtabhāgīputrāya ārtabhāgīputrābhyām ārtabhāgīputrebhyaḥ
Ablativeārtabhāgīputrāt ārtabhāgīputrābhyām ārtabhāgīputrebhyaḥ
Genitiveārtabhāgīputrasya ārtabhāgīputrayoḥ ārtabhāgīputrāṇām
Locativeārtabhāgīputre ārtabhāgīputrayoḥ ārtabhāgīputreṣu

Compound ārtabhāgīputra -

Adverb -ārtabhāgīputram -ārtabhāgīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria