सुबन्तावली ?आर्तभागीपुत्रRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | आर्तभागीपुत्रः | आर्तभागीपुत्रौ | आर्तभागीपुत्राः |
सम्बोधनम् | आर्तभागीपुत्र | आर्तभागीपुत्रौ | आर्तभागीपुत्राः |
द्वितीया | आर्तभागीपुत्रम् | आर्तभागीपुत्रौ | आर्तभागीपुत्रान् |
तृतीया | आर्तभागीपुत्रेण | आर्तभागीपुत्राभ्याम् | आर्तभागीपुत्रैः आर्तभागीपुत्रेभिः |
चतुर्थी | आर्तभागीपुत्राय | आर्तभागीपुत्राभ्याम् | आर्तभागीपुत्रेभ्यः |
पञ्चमी | आर्तभागीपुत्रात् | आर्तभागीपुत्राभ्याम् | आर्तभागीपुत्रेभ्यः |
षष्ठी | आर्तभागीपुत्रस्य | आर्तभागीपुत्रयोः | आर्तभागीपुत्राणाम् |
सप्तमी | आर्तभागीपुत्रे | आर्तभागीपुत्रयोः | आर्तभागीपुत्रेषु |