Declension table of ?ārohaṇavāha

Deva

MasculineSingularDualPlural
Nominativeārohaṇavāhaḥ ārohaṇavāhau ārohaṇavāhāḥ
Vocativeārohaṇavāha ārohaṇavāhau ārohaṇavāhāḥ
Accusativeārohaṇavāham ārohaṇavāhau ārohaṇavāhān
Instrumentalārohaṇavāhena ārohaṇavāhābhyām ārohaṇavāhaiḥ ārohaṇavāhebhiḥ
Dativeārohaṇavāhāya ārohaṇavāhābhyām ārohaṇavāhebhyaḥ
Ablativeārohaṇavāhāt ārohaṇavāhābhyām ārohaṇavāhebhyaḥ
Genitiveārohaṇavāhasya ārohaṇavāhayoḥ ārohaṇavāhānām
Locativeārohaṇavāhe ārohaṇavāhayoḥ ārohaṇavāheṣu

Compound ārohaṇavāha -

Adverb -ārohaṇavāham -ārohaṇavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria