सुबन्तावली ?आरोहणवाह

Roma

पुमान्एकद्विबहु
प्रथमाआरोहणवाहः आरोहणवाहौ आरोहणवाहाः
सम्बोधनम्आरोहणवाह आरोहणवाहौ आरोहणवाहाः
द्वितीयाआरोहणवाहम् आरोहणवाहौ आरोहणवाहान्
तृतीयाआरोहणवाहेन आरोहणवाहाभ्याम् आरोहणवाहैः आरोहणवाहेभिः
चतुर्थीआरोहणवाहाय आरोहणवाहाभ्याम् आरोहणवाहेभ्यः
पञ्चमीआरोहणवाहात् आरोहणवाहाभ्याम् आरोहणवाहेभ्यः
षष्ठीआरोहणवाहस्य आरोहणवाहयोः आरोहणवाहानाम्
सप्तमीआरोहणवाहे आरोहणवाहयोः आरोहणवाहेषु

समास आरोहणवाह

अव्यय ॰आरोहणवाहम् ॰आरोहणवाहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria