Declension table of ārohaṇa

Deva

MasculineSingularDualPlural
Nominativeārohaṇaḥ ārohaṇau ārohaṇāḥ
Vocativeārohaṇa ārohaṇau ārohaṇāḥ
Accusativeārohaṇam ārohaṇau ārohaṇān
Instrumentalārohaṇena ārohaṇābhyām ārohaṇaiḥ ārohaṇebhiḥ
Dativeārohaṇāya ārohaṇābhyām ārohaṇebhyaḥ
Ablativeārohaṇāt ārohaṇābhyām ārohaṇebhyaḥ
Genitiveārohaṇasya ārohaṇayoḥ ārohaṇānām
Locativeārohaṇe ārohaṇayoḥ ārohaṇeṣu

Compound ārohaṇa -

Adverb -ārohaṇam -ārohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria