Declension table of ?ārkṣyāyaṇī

Deva

FeminineSingularDualPlural
Nominativeārkṣyāyaṇī ārkṣyāyaṇyau ārkṣyāyaṇyaḥ
Vocativeārkṣyāyaṇi ārkṣyāyaṇyau ārkṣyāyaṇyaḥ
Accusativeārkṣyāyaṇīm ārkṣyāyaṇyau ārkṣyāyaṇīḥ
Instrumentalārkṣyāyaṇyā ārkṣyāyaṇībhyām ārkṣyāyaṇībhiḥ
Dativeārkṣyāyaṇyai ārkṣyāyaṇībhyām ārkṣyāyaṇībhyaḥ
Ablativeārkṣyāyaṇyāḥ ārkṣyāyaṇībhyām ārkṣyāyaṇībhyaḥ
Genitiveārkṣyāyaṇyāḥ ārkṣyāyaṇyoḥ ārkṣyāyaṇīnām
Locativeārkṣyāyaṇyām ārkṣyāyaṇyoḥ ārkṣyāyaṇīṣu

Compound ārkṣyāyaṇi - ārkṣyāyaṇī -

Adverb -ārkṣyāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria