सुबन्तावली ?आर्क्ष्यायणी

Roma

स्त्रीएकद्विबहु
प्रथमाआर्क्ष्यायणी आर्क्ष्यायण्यौ आर्क्ष्यायण्यः
सम्बोधनम्आर्क्ष्यायणि आर्क्ष्यायण्यौ आर्क्ष्यायण्यः
द्वितीयाआर्क्ष्यायणीम् आर्क्ष्यायण्यौ आर्क्ष्यायणीः
तृतीयाआर्क्ष्यायण्या आर्क्ष्यायणीभ्याम् आर्क्ष्यायणीभिः
चतुर्थीआर्क्ष्यायण्यै आर्क्ष्यायणीभ्याम् आर्क्ष्यायणीभ्यः
पञ्चमीआर्क्ष्यायण्याः आर्क्ष्यायणीभ्याम् आर्क्ष्यायणीभ्यः
षष्ठीआर्क्ष्यायण्याः आर्क्ष्यायण्योः आर्क्ष्यायणीनाम्
सप्तमीआर्क्ष्यायण्याम् आर्क्ष्यायण्योः आर्क्ष्यायणीषु

समास आर्क्ष्यायणि आर्क्ष्यायणी

अव्यय ॰आर्क्ष्यायणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria