Declension table of ?ārdhakrośika

Deva

MasculineSingularDualPlural
Nominativeārdhakrośikaḥ ārdhakrośikau ārdhakrośikāḥ
Vocativeārdhakrośika ārdhakrośikau ārdhakrośikāḥ
Accusativeārdhakrośikam ārdhakrośikau ārdhakrośikān
Instrumentalārdhakrośikena ārdhakrośikābhyām ārdhakrośikaiḥ ārdhakrośikebhiḥ
Dativeārdhakrośikāya ārdhakrośikābhyām ārdhakrośikebhyaḥ
Ablativeārdhakrośikāt ārdhakrośikābhyām ārdhakrośikebhyaḥ
Genitiveārdhakrośikasya ārdhakrośikayoḥ ārdhakrośikānām
Locativeārdhakrośike ārdhakrośikayoḥ ārdhakrośikeṣu

Compound ārdhakrośika -

Adverb -ārdhakrośikam -ārdhakrośikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria