सुबन्तावली ?आर्धक्रोशिक

Roma

पुमान्एकद्विबहु
प्रथमाआर्धक्रोशिकः आर्धक्रोशिकौ आर्धक्रोशिकाः
सम्बोधनम्आर्धक्रोशिक आर्धक्रोशिकौ आर्धक्रोशिकाः
द्वितीयाआर्धक्रोशिकम् आर्धक्रोशिकौ आर्धक्रोशिकान्
तृतीयाआर्धक्रोशिकेन आर्धक्रोशिकाभ्याम् आर्धक्रोशिकैः आर्धक्रोशिकेभिः
चतुर्थीआर्धक्रोशिकाय आर्धक्रोशिकाभ्याम् आर्धक्रोशिकेभ्यः
पञ्चमीआर्धक्रोशिकात् आर्धक्रोशिकाभ्याम् आर्धक्रोशिकेभ्यः
षष्ठीआर्धक्रोशिकस्य आर्धक्रोशिकयोः आर्धक्रोशिकानाम्
सप्तमीआर्धक्रोशिके आर्धक्रोशिकयोः आर्धक्रोशिकेषु

समास आर्धक्रोशिक

अव्यय ॰आर्धक्रोशिकम् ॰आर्धक्रोशिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria