Declension table of ?ārdhadrauṇika

Deva

MasculineSingularDualPlural
Nominativeārdhadrauṇikaḥ ārdhadrauṇikau ārdhadrauṇikāḥ
Vocativeārdhadrauṇika ārdhadrauṇikau ārdhadrauṇikāḥ
Accusativeārdhadrauṇikam ārdhadrauṇikau ārdhadrauṇikān
Instrumentalārdhadrauṇikena ārdhadrauṇikābhyām ārdhadrauṇikaiḥ ārdhadrauṇikebhiḥ
Dativeārdhadrauṇikāya ārdhadrauṇikābhyām ārdhadrauṇikebhyaḥ
Ablativeārdhadrauṇikāt ārdhadrauṇikābhyām ārdhadrauṇikebhyaḥ
Genitiveārdhadrauṇikasya ārdhadrauṇikayoḥ ārdhadrauṇikānām
Locativeārdhadrauṇike ārdhadrauṇikayoḥ ārdhadrauṇikeṣu

Compound ārdhadrauṇika -

Adverb -ārdhadrauṇikam -ārdhadrauṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria