सुबन्तावली ?आर्धद्रौणिक

Roma

पुमान्एकद्विबहु
प्रथमाआर्धद्रौणिकः आर्धद्रौणिकौ आर्धद्रौणिकाः
सम्बोधनम्आर्धद्रौणिक आर्धद्रौणिकौ आर्धद्रौणिकाः
द्वितीयाआर्धद्रौणिकम् आर्धद्रौणिकौ आर्धद्रौणिकान्
तृतीयाआर्धद्रौणिकेन आर्धद्रौणिकाभ्याम् आर्धद्रौणिकैः आर्धद्रौणिकेभिः
चतुर्थीआर्धद्रौणिकाय आर्धद्रौणिकाभ्याम् आर्धद्रौणिकेभ्यः
पञ्चमीआर्धद्रौणिकात् आर्धद्रौणिकाभ्याम् आर्धद्रौणिकेभ्यः
षष्ठीआर्धद्रौणिकस्य आर्धद्रौणिकयोः आर्धद्रौणिकानाम्
सप्तमीआर्धद्रौणिके आर्धद्रौणिकयोः आर्धद्रौणिकेषु

समास आर्धद्रौणिक

अव्यय ॰आर्धद्रौणिकम् ॰आर्धद्रौणिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria