Declension table of ?ārdhadhātukīya

Deva

MasculineSingularDualPlural
Nominativeārdhadhātukīyaḥ ārdhadhātukīyau ārdhadhātukīyāḥ
Vocativeārdhadhātukīya ārdhadhātukīyau ārdhadhātukīyāḥ
Accusativeārdhadhātukīyam ārdhadhātukīyau ārdhadhātukīyān
Instrumentalārdhadhātukīyena ārdhadhātukīyābhyām ārdhadhātukīyaiḥ ārdhadhātukīyebhiḥ
Dativeārdhadhātukīyāya ārdhadhātukīyābhyām ārdhadhātukīyebhyaḥ
Ablativeārdhadhātukīyāt ārdhadhātukīyābhyām ārdhadhātukīyebhyaḥ
Genitiveārdhadhātukīyasya ārdhadhātukīyayoḥ ārdhadhātukīyānām
Locativeārdhadhātukīye ārdhadhātukīyayoḥ ārdhadhātukīyeṣu

Compound ārdhadhātukīya -

Adverb -ārdhadhātukīyam -ārdhadhātukīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria