सुबन्तावली ?आर्धधातुकीय

Roma

पुमान्एकद्विबहु
प्रथमाआर्धधातुकीयः आर्धधातुकीयौ आर्धधातुकीयाः
सम्बोधनम्आर्धधातुकीय आर्धधातुकीयौ आर्धधातुकीयाः
द्वितीयाआर्धधातुकीयम् आर्धधातुकीयौ आर्धधातुकीयान्
तृतीयाआर्धधातुकीयेन आर्धधातुकीयाभ्याम् आर्धधातुकीयैः आर्धधातुकीयेभिः
चतुर्थीआर्धधातुकीयाय आर्धधातुकीयाभ्याम् आर्धधातुकीयेभ्यः
पञ्चमीआर्धधातुकीयात् आर्धधातुकीयाभ्याम् आर्धधातुकीयेभ्यः
षष्ठीआर्धधातुकीयस्य आर्धधातुकीययोः आर्धधातुकीयानाम्
सप्तमीआर्धधातुकीये आर्धधातुकीययोः आर्धधातुकीयेषु

समास आर्धधातुकीय

अव्यय ॰आर्धधातुकीयम् ॰आर्धधातुकीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria