Declension table of ārdhadhātuka

Deva

NeuterSingularDualPlural
Nominativeārdhadhātukam ārdhadhātuke ārdhadhātukāni
Vocativeārdhadhātuka ārdhadhātuke ārdhadhātukāni
Accusativeārdhadhātukam ārdhadhātuke ārdhadhātukāni
Instrumentalārdhadhātukena ārdhadhātukābhyām ārdhadhātukaiḥ
Dativeārdhadhātukāya ārdhadhātukābhyām ārdhadhātukebhyaḥ
Ablativeārdhadhātukāt ārdhadhātukābhyām ārdhadhātukebhyaḥ
Genitiveārdhadhātukasya ārdhadhātukayoḥ ārdhadhātukānām
Locativeārdhadhātuke ārdhadhātukayoḥ ārdhadhātukeṣu

Compound ārdhadhātuka -

Adverb -ārdhadhātukam -ārdhadhātukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria