Declension table of ārdhadhātuka

Deva

MasculineSingularDualPlural
Nominativeārdhadhātukaḥ ārdhadhātukau ārdhadhātukāḥ
Vocativeārdhadhātuka ārdhadhātukau ārdhadhātukāḥ
Accusativeārdhadhātukam ārdhadhātukau ārdhadhātukān
Instrumentalārdhadhātukena ārdhadhātukābhyām ārdhadhātukaiḥ ārdhadhātukebhiḥ
Dativeārdhadhātukāya ārdhadhātukābhyām ārdhadhātukebhyaḥ
Ablativeārdhadhātukāt ārdhadhātukābhyām ārdhadhātukebhyaḥ
Genitiveārdhadhātukasya ārdhadhātukayoḥ ārdhadhātukānām
Locativeārdhadhātuke ārdhadhātukayoḥ ārdhadhātukeṣu

Compound ārdhadhātuka -

Adverb -ārdhadhātukam -ārdhadhātukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria