Declension table of ārambhaṇīya

Deva

MasculineSingularDualPlural
Nominativeārambhaṇīyaḥ ārambhaṇīyau ārambhaṇīyāḥ
Vocativeārambhaṇīya ārambhaṇīyau ārambhaṇīyāḥ
Accusativeārambhaṇīyam ārambhaṇīyau ārambhaṇīyān
Instrumentalārambhaṇīyena ārambhaṇīyābhyām ārambhaṇīyaiḥ
Dativeārambhaṇīyāya ārambhaṇīyābhyām ārambhaṇīyebhyaḥ
Ablativeārambhaṇīyāt ārambhaṇīyābhyām ārambhaṇīyebhyaḥ
Genitiveārambhaṇīyasya ārambhaṇīyayoḥ ārambhaṇīyānām
Locativeārambhaṇīye ārambhaṇīyayoḥ ārambhaṇīyeṣu

Compound ārambhaṇīya -

Adverb -ārambhaṇīyam -ārambhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria