Declension table of ?ārambhaṇavat

Deva

NeuterSingularDualPlural
Nominativeārambhaṇavat ārambhaṇavantī ārambhaṇavatī ārambhaṇavanti
Vocativeārambhaṇavat ārambhaṇavantī ārambhaṇavatī ārambhaṇavanti
Accusativeārambhaṇavat ārambhaṇavantī ārambhaṇavatī ārambhaṇavanti
Instrumentalārambhaṇavatā ārambhaṇavadbhyām ārambhaṇavadbhiḥ
Dativeārambhaṇavate ārambhaṇavadbhyām ārambhaṇavadbhyaḥ
Ablativeārambhaṇavataḥ ārambhaṇavadbhyām ārambhaṇavadbhyaḥ
Genitiveārambhaṇavataḥ ārambhaṇavatoḥ ārambhaṇavatām
Locativeārambhaṇavati ārambhaṇavatoḥ ārambhaṇavatsu

Adverb -ārambhaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria