सुबन्तावली ?आरम्भणवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआरम्भणवत् आरम्भणवन्ती आरम्भणवती आरम्भणवन्ति
सम्बोधनम्आरम्भणवत् आरम्भणवन्ती आरम्भणवती आरम्भणवन्ति
द्वितीयाआरम्भणवत् आरम्भणवन्ती आरम्भणवती आरम्भणवन्ति
तृतीयाआरम्भणवता आरम्भणवद्भ्याम् आरम्भणवद्भिः
चतुर्थीआरम्भणवते आरम्भणवद्भ्याम् आरम्भणवद्भ्यः
पञ्चमीआरम्भणवतः आरम्भणवद्भ्याम् आरम्भणवद्भ्यः
षष्ठीआरम्भणवतः आरम्भणवतोः आरम्भणवताम्
सप्तमीआरम्भणवति आरम्भणवतोः आरम्भणवत्सु

अव्यय ॰आरम्भणवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria