Declension table of ?ārakṣakā

Deva

FeminineSingularDualPlural
Nominativeārakṣakā ārakṣake ārakṣakāḥ
Vocativeārakṣake ārakṣake ārakṣakāḥ
Accusativeārakṣakām ārakṣake ārakṣakāḥ
Instrumentalārakṣakayā ārakṣakābhyām ārakṣakābhiḥ
Dativeārakṣakāyai ārakṣakābhyām ārakṣakābhyaḥ
Ablativeārakṣakāyāḥ ārakṣakābhyām ārakṣakābhyaḥ
Genitiveārakṣakāyāḥ ārakṣakayoḥ ārakṣakāṇām
Locativeārakṣakāyām ārakṣakayoḥ ārakṣakāsu

Adverb -ārakṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria