सुबन्तावली ?आरक्षका

Roma

स्त्रीएकद्विबहु
प्रथमाआरक्षका आरक्षके आरक्षकाः
सम्बोधनम्आरक्षके आरक्षके आरक्षकाः
द्वितीयाआरक्षकाम् आरक्षके आरक्षकाः
तृतीयाआरक्षकया आरक्षकाभ्याम् आरक्षकाभिः
चतुर्थीआरक्षकायै आरक्षकाभ्याम् आरक्षकाभ्यः
पञ्चमीआरक्षकायाः आरक्षकाभ्याम् आरक्षकाभ्यः
षष्ठीआरक्षकायाः आरक्षकयोः आरक्षकाणाम्
सप्तमीआरक्षकायाम् आरक्षकयोः आरक्षकासु

अव्यय ॰आरक्षकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria