Declension table of ?āradvat

Deva

MasculineSingularDualPlural
Nominativeāradvān āradvantau āradvantaḥ
Vocativeāradvan āradvantau āradvantaḥ
Accusativeāradvantam āradvantau āradvataḥ
Instrumentalāradvatā āradvadbhyām āradvadbhiḥ
Dativeāradvate āradvadbhyām āradvadbhyaḥ
Ablativeāradvataḥ āradvadbhyām āradvadbhyaḥ
Genitiveāradvataḥ āradvatoḥ āradvatām
Locativeāradvati āradvatoḥ āradvatsu

Compound āradvat -

Adverb -āradvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria