सुबन्तावली ?आरद्वत्

Roma

पुमान्एकद्विबहु
प्रथमाआरद्वान् आरद्वन्तौ आरद्वन्तः
सम्बोधनम्आरद्वन् आरद्वन्तौ आरद्वन्तः
द्वितीयाआरद्वन्तम् आरद्वन्तौ आरद्वतः
तृतीयाआरद्वता आरद्वद्भ्याम् आरद्वद्भिः
चतुर्थीआरद्वते आरद्वद्भ्याम् आरद्वद्भ्यः
पञ्चमीआरद्वतः आरद्वद्भ्याम् आरद्वद्भ्यः
षष्ठीआरद्वतः आरद्वतोः आरद्वताम्
सप्तमीआरद्वति आरद्वतोः आरद्वत्सु

समास आरद्वत्

अव्यय ॰आरद्वन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria