Declension table of ?āracita

Deva

NeuterSingularDualPlural
Nominativeāracitam āracite āracitāni
Vocativeāracita āracite āracitāni
Accusativeāracitam āracite āracitāni
Instrumentalāracitena āracitābhyām āracitaiḥ
Dativeāracitāya āracitābhyām āracitebhyaḥ
Ablativeāracitāt āracitābhyām āracitebhyaḥ
Genitiveāracitasya āracitayoḥ āracitānām
Locativeāracite āracitayoḥ āraciteṣu

Compound āracita -

Adverb -āracitam -āracitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria