सुबन्तावली ?आरचित

Roma

नपुंसकम्एकद्विबहु
प्रथमाआरचितम् आरचिते आरचितानि
सम्बोधनम्आरचित आरचिते आरचितानि
द्वितीयाआरचितम् आरचिते आरचितानि
तृतीयाआरचितेन आरचिताभ्याम् आरचितैः
चतुर्थीआरचिताय आरचिताभ्याम् आरचितेभ्यः
पञ्चमीआरचितात् आरचिताभ्याम् आरचितेभ्यः
षष्ठीआरचितस्य आरचितयोः आरचितानाम्
सप्तमीआरचिते आरचितयोः आरचितेषु

समास आरचित

अव्यय ॰आरचितम् ॰आरचितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria